कृदन्तरूपाणि - उप + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपफणनम्
अनीयर्
उपफणनीयः - उपफणनीया
ण्वुल्
उपफाणकः - उपफाणिका
तुमुँन्
उपफणितुम्
तव्य
उपफणितव्यः - उपफणितव्या
तृच्
उपफणिता - उपफणित्री
ल्यप्
उपफण्य
क्तवतुँ
उपफाण्टवान् / उपफणितवान् - उपफाण्टवती / उपफणितवती
क्त
उपफाण्टः / उपफणितः - उपफाण्टा / उपफणिता
शतृँ
उपफणन् - उपफणन्ती
ण्यत्
उपफाण्यः - उपफाण्या
अच्
उपफणः - उपफणा
घञ्
उपफाणः
क्तिन्
उपफणितिः


सनादि प्रत्ययाः

उपसर्गाः