कृदन्तरूपाणि - अव + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवफणनम्
अनीयर्
अवफणनीयः - अवफणनीया
ण्वुल्
अवफाणकः - अवफाणिका
तुमुँन्
अवफणितुम्
तव्य
अवफणितव्यः - अवफणितव्या
तृच्
अवफणिता - अवफणित्री
ल्यप्
अवफण्य
क्तवतुँ
अवफाण्टवान् / अवफणितवान् - अवफाण्टवती / अवफणितवती
क्त
अवफाण्टः / अवफणितः - अवफाण्टा / अवफणिता
शतृँ
अवफणन् - अवफणन्ती
ण्यत्
अवफाण्यः - अवफाण्या
अच्
अवफणः - अवफणा
घञ्
अवफाणः
क्तिन्
अवफणितिः


सनादि प्रत्ययाः

उपसर्गाः