कृदन्तरूपाणि - नि + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निफणनम्
अनीयर्
निफणनीयः - निफणनीया
ण्वुल्
निफाणकः - निफाणिका
तुमुँन्
निफणितुम्
तव्य
निफणितव्यः - निफणितव्या
तृच्
निफणिता - निफणित्री
ल्यप्
निफण्य
क्तवतुँ
निफाण्टवान् / निफणितवान् - निफाण्टवती / निफणितवती
क्त
निफाण्टः / निफणितः - निफाण्टा / निफणिता
शतृँ
निफणन् - निफणन्ती
ण्यत्
निफाण्यः - निफाण्या
अच्
निफणः - निफणा
घञ्
निफाणः
क्तिन्
निफणितिः


सनादि प्रत्ययाः

उपसर्गाः