कृदन्तरूपाणि - प्र + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रफणनम्
अनीयर्
प्रफणनीयः - प्रफणनीया
ण्वुल्
प्रफाणकः - प्रफाणिका
तुमुँन्
प्रफणितुम्
तव्य
प्रफणितव्यः - प्रफणितव्या
तृच्
प्रफणिता - प्रफणित्री
ल्यप्
प्रफण्य
क्तवतुँ
प्रफाण्टवान् / प्रफणितवान् - प्रफाण्टवती / प्रफणितवती
क्त
प्रफाण्टः / प्रफणितः - प्रफाण्टा / प्रफणिता
शतृँ
प्रफणन् - प्रफणन्ती
ण्यत्
प्रफाण्यः - प्रफाण्या
अच्
प्रफणः - प्रफणा
घञ्
प्रफाणः
क्तिन्
प्रफणितिः


सनादि प्रत्ययाः

उपसर्गाः