कृदन्तरूपाणि - परि + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिफणनम्
अनीयर्
परिफणनीयः - परिफणनीया
ण्वुल्
परिफाणकः - परिफाणिका
तुमुँन्
परिफणितुम्
तव्य
परिफणितव्यः - परिफणितव्या
तृच्
परिफणिता - परिफणित्री
ल्यप्
परिफण्य
क्तवतुँ
परिफाण्टवान् / परिफणितवान् - परिफाण्टवती / परिफणितवती
क्त
परिफाण्टः / परिफणितः - परिफाण्टा / परिफणिता
शतृँ
परिफणन् - परिफणन्ती
ण्यत्
परिफाण्यः - परिफाण्या
अच्
परिफणः - परिफणा
घञ्
परिफाणः
क्तिन्
परिफणितिः


सनादि प्रत्ययाः

उपसर्गाः