कृदन्तरूपाणि - परा + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराफणनम्
अनीयर्
पराफणनीयः - पराफणनीया
ण्वुल्
पराफाणकः - पराफाणिका
तुमुँन्
पराफणितुम्
तव्य
पराफणितव्यः - पराफणितव्या
तृच्
पराफणिता - पराफणित्री
ल्यप्
पराफण्य
क्तवतुँ
पराफाण्टवान् / पराफणितवान् - पराफाण्टवती / पराफणितवती
क्त
पराफाण्टः / पराफणितः - पराफाण्टा / पराफणिता
शतृँ
पराफणन् - पराफणन्ती
ण्यत्
पराफाण्यः - पराफाण्या
अच्
पराफणः - पराफणा
घञ्
पराफाणः
क्तिन्
पराफणितिः


सनादि प्रत्ययाः

उपसर्गाः