कृदन्तरूपाणि - उत् + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्फणनम्
अनीयर्
उत्फणनीयः - उत्फणनीया
ण्वुल्
उत्फाणकः - उत्फाणिका
तुमुँन्
उत्फणितुम्
तव्य
उत्फणितव्यः - उत्फणितव्या
तृच्
उत्फणिता - उत्फणित्री
ल्यप्
उत्फण्य
क्तवतुँ
उत्फाण्टवान् / उत्फणितवान् - उत्फाण्टवती / उत्फणितवती
क्त
उत्फाण्टः / उत्फणितः - उत्फाण्टा / उत्फणिता
शतृँ
उत्फणन् - उत्फणन्ती
ण्यत्
उत्फाण्यः - उत्फाण्या
अच्
उत्फणः - उत्फणा
घञ्
उत्फाणः
क्तिन्
उत्फणितिः


सनादि प्रत्ययाः

उपसर्गाः