कृदन्तरूपाणि - सु + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदर्हणम्
अनीयर्
सुदर्हणीयः - सुदर्हणीया
ण्वुल्
सुदर्हकः - सुदर्हिका
तुमुँन्
सुदर्हितुम्
तव्य
सुदर्हितव्यः - सुदर्हितव्या
तृच्
सुदर्हिता - सुदर्हित्री
ल्यप्
सुदृह्य
क्तवतुँ
सुदृहितवान् - सुदृहितवती
क्त
सुदृढः / सुदृहितः - सुदृढा / सुदृहिता
शतृँ
सुदर्हन् - सुदर्हन्ती
क्यप्
सुदृह्यः - सुदृह्या
घञ्
सुदर्हः
सुदृहः - सुदृहा
क्तिन्
सुदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः