कृदन्तरूपाणि - उप + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदर्हणम्
अनीयर्
उपदर्हणीयः - उपदर्हणीया
ण्वुल्
उपदर्हकः - उपदर्हिका
तुमुँन्
उपदर्हितुम्
तव्य
उपदर्हितव्यः - उपदर्हितव्या
तृच्
उपदर्हिता - उपदर्हित्री
ल्यप्
उपदृह्य
क्तवतुँ
उपदृहितवान् - उपदृहितवती
क्त
उपदृढः / उपदृहितः - उपदृढा / उपदृहिता
शतृँ
उपदर्हन् - उपदर्हन्ती
क्यप्
उपदृह्यः - उपदृह्या
घञ्
उपदर्हः
उपदृहः - उपदृहा
क्तिन्
उपदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः