कृदन्तरूपाणि - आङ् + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदर्हणम्
अनीयर्
आदर्हणीयः - आदर्हणीया
ण्वुल्
आदर्हकः - आदर्हिका
तुमुँन्
आदर्हितुम्
तव्य
आदर्हितव्यः - आदर्हितव्या
तृच्
आदर्हिता - आदर्हित्री
ल्यप्
आदृह्य
क्तवतुँ
आदृहितवान् - आदृहितवती
क्त
आदृढः / आदृहितः - आदृढा / आदृहिता
शतृँ
आदर्हन् - आदर्हन्ती
क्यप्
आदृह्यः - आदृह्या
घञ्
आदर्हः
आदृहः - आदृहा
क्तिन्
आदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः