कृदन्तरूपाणि - निर् + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दर्हणम्
अनीयर्
निर्दर्हणीयः - निर्दर्हणीया
ण्वुल्
निर्दर्हकः - निर्दर्हिका
तुमुँन्
निर्दर्हितुम्
तव्य
निर्दर्हितव्यः - निर्दर्हितव्या
तृच्
निर्दर्हिता - निर्दर्हित्री
ल्यप्
निर्दृह्य
क्तवतुँ
निर्दृहितवान् - निर्दृहितवती
क्त
निर्दृढः / निर्दृहितः - निर्दृढा / निर्दृहिता
शतृँ
निर्दर्हन् - निर्दर्हन्ती
क्यप्
निर्दृह्यः - निर्दृह्या
घञ्
निर्दर्हः
निर्दृहः - निर्दृहा
क्तिन्
निर्दृग्धिः


सनादि प्रत्ययाः

उपसर्गाः