कृदन्तरूपाणि - परि + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदर्हणम्
अनीयर्
परिदर्हणीयः - परिदर्हणीया
ण्वुल्
परिदर्हकः - परिदर्हिका
तुमुँन्
परिदर्हितुम्
तव्य
परिदर्हितव्यः - परिदर्हितव्या
तृच्
परिदर्हिता - परिदर्हित्री
ल्यप्
परिदृह्य
क्तवतुँ
परिदृहितवान् - परिदृहितवती
क्त
परिदृढः / परिदृहितः - परिदृढा / परिदृहिता
शतृँ
परिदर्हन् - परिदर्हन्ती
क्यप्
परिदृह्यः - परिदृह्या
घञ्
परिदर्हः
परिदृहः - परिदृहा
क्तिन्
परिदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः