कृदन्तरूपाणि - वि + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदर्हणम्
अनीयर्
विदर्हणीयः - विदर्हणीया
ण्वुल्
विदर्हकः - विदर्हिका
तुमुँन्
विदर्हितुम्
तव्य
विदर्हितव्यः - विदर्हितव्या
तृच्
विदर्हिता - विदर्हित्री
ल्यप्
विदृह्य
क्तवतुँ
विदृहितवान् - विदृहितवती
क्त
विदृढः / विदृहितः - विदृढा / विदृहिता
शतृँ
विदर्हन् - विदर्हन्ती
क्यप्
विदृह्यः - विदृह्या
घञ्
विदर्हः
विदृहः - विदृहा
क्तिन्
विदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः