कृदन्तरूपाणि - अनु + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदर्हणम्
अनीयर्
अनुदर्हणीयः - अनुदर्हणीया
ण्वुल्
अनुदर्हकः - अनुदर्हिका
तुमुँन्
अनुदर्हितुम्
तव्य
अनुदर्हितव्यः - अनुदर्हितव्या
तृच्
अनुदर्हिता - अनुदर्हित्री
ल्यप्
अनुदृह्य
क्तवतुँ
अनुदृहितवान् - अनुदृहितवती
क्त
अनुदृढः / अनुदृहितः - अनुदृढा / अनुदृहिता
शतृँ
अनुदर्हन् - अनुदर्हन्ती
क्यप्
अनुदृह्यः - अनुदृह्या
घञ्
अनुदर्हः
अनुदृहः - अनुदृहा
क्तिन्
अनुदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः