कृदन्तरूपाणि - दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्हणम्
अनीयर्
दर्हणीयः - दर्हणीया
ण्वुल्
दर्हकः - दर्हिका
तुमुँन्
दर्हितुम्
तव्य
दर्हितव्यः - दर्हितव्या
तृच्
दर्हिता - दर्हित्री
क्त्वा
दर्हित्वा
क्तवतुँ
दृहितवान् - दृहितवती
क्त
दृढः / दृहितः - दृढा / दृहिता
शतृँ
दर्हन् - दर्हन्ती
क्यप्
दृह्यः - दृह्या
घञ्
दर्हः
दृहः - दृहा
क्तिन्
दृग्धिः


सनादि प्रत्ययाः

उपसर्गाः