कृदन्तरूपाणि - अप + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदर्हणम्
अनीयर्
अपदर्हणीयः - अपदर्हणीया
ण्वुल्
अपदर्हकः - अपदर्हिका
तुमुँन्
अपदर्हितुम्
तव्य
अपदर्हितव्यः - अपदर्हितव्या
तृच्
अपदर्हिता - अपदर्हित्री
ल्यप्
अपदृह्य
क्तवतुँ
अपदृहितवान् - अपदृहितवती
क्त
अपदृढः / अपदृहितः - अपदृढा / अपदृहिता
शतृँ
अपदर्हन् - अपदर्हन्ती
क्यप्
अपदृह्यः - अपदृह्या
घञ्
अपदर्हः
अपदृहः - अपदृहा
क्तिन्
अपदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः