कृदन्तरूपाणि - अपि + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदर्हणम्
अनीयर्
अपिदर्हणीयः - अपिदर्हणीया
ण्वुल्
अपिदर्हकः - अपिदर्हिका
तुमुँन्
अपिदर्हितुम्
तव्य
अपिदर्हितव्यः - अपिदर्हितव्या
तृच्
अपिदर्हिता - अपिदर्हित्री
ल्यप्
अपिदृह्य
क्तवतुँ
अपिदृहितवान् - अपिदृहितवती
क्त
अपिदृढः / अपिदृहितः - अपिदृढा / अपिदृहिता
शतृँ
अपिदर्हन् - अपिदर्हन्ती
क्यप्
अपिदृह्यः - अपिदृह्या
घञ्
अपिदर्हः
अपिदृहः - अपिदृहा
क्तिन्
अपिदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः