कृदन्तरूपाणि - उत् + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दर्हणम्
अनीयर्
उद्दर्हणीयः - उद्दर्हणीया
ण्वुल्
उद्दर्हकः - उद्दर्हिका
तुमुँन्
उद्दर्हितुम्
तव्य
उद्दर्हितव्यः - उद्दर्हितव्या
तृच्
उद्दर्हिता - उद्दर्हित्री
ल्यप्
उद्दृह्य
क्तवतुँ
उद्दृहितवान् - उद्दृहितवती
क्त
उद्दृढः / उद्दृहितः - उद्दृढा / उद्दृहिता
शतृँ
उद्दर्हन् - उद्दर्हन्ती
क्यप्
उद्दृह्यः - उद्दृह्या
घञ्
उद्दर्हः
उद्दृहः - उद्दृहा
क्तिन्
उद्दृग्धिः


सनादि प्रत्ययाः

उपसर्गाः