कृदन्तरूपाणि - अति + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदर्हणम्
अनीयर्
अतिदर्हणीयः - अतिदर्हणीया
ण्वुल्
अतिदर्हकः - अतिदर्हिका
तुमुँन्
अतिदर्हितुम्
तव्य
अतिदर्हितव्यः - अतिदर्हितव्या
तृच्
अतिदर्हिता - अतिदर्हित्री
ल्यप्
अतिदृह्य
क्तवतुँ
अतिदृहितवान् - अतिदृहितवती
क्त
अतिदृढः / अतिदृहितः - अतिदृढा / अतिदृहिता
शतृँ
अतिदर्हन् - अतिदर्हन्ती
क्यप्
अतिदृह्यः - अतिदृह्या
घञ्
अतिदर्हः
अतिदृहः - अतिदृहा
क्तिन्
अतिदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः