कृदन्तरूपाणि - दुर् + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दर्हणम्
अनीयर्
दुर्दर्हणीयः - दुर्दर्हणीया
ण्वुल्
दुर्दर्हकः - दुर्दर्हिका
तुमुँन्
दुर्दर्हितुम्
तव्य
दुर्दर्हितव्यः - दुर्दर्हितव्या
तृच्
दुर्दर्हिता - दुर्दर्हित्री
ल्यप्
दुर्दृह्य
क्तवतुँ
दुर्दृहितवान् - दुर्दृहितवती
क्त
दुर्दृढः / दुर्दृहितः - दुर्दृढा / दुर्दृहिता
शतृँ
दुर्दर्हन् - दुर्दर्हन्ती
क्यप्
दुर्दृह्यः - दुर्दृह्या
घञ्
दुर्दर्हः
दुर्दृहः - दुर्दृहा
क्तिन्
दुर्दृग्धिः


सनादि प्रत्ययाः

उपसर्गाः