कृदन्तरूपाणि - सम् + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्हणम् / संदर्हणम्
अनीयर्
सन्दर्हणीयः / संदर्हणीयः - सन्दर्हणीया / संदर्हणीया
ण्वुल्
सन्दर्हकः / संदर्हकः - सन्दर्हिका / संदर्हिका
तुमुँन्
सन्दर्हितुम् / संदर्हितुम्
तव्य
सन्दर्हितव्यः / संदर्हितव्यः - सन्दर्हितव्या / संदर्हितव्या
तृच्
सन्दर्हिता / संदर्हिता - सन्दर्हित्री / संदर्हित्री
ल्यप्
सन्दृह्य / संदृह्य
क्तवतुँ
सन्दृहितवान् / संदृहितवान् - सन्दृहितवती / संदृहितवती
क्त
सन्दृढः / संदृढः / सन्दृहितः / संदृहितः - सन्दृढा / संदृढा / सन्दृहिता / संदृहिता
शतृँ
सन्दर्हन् / संदर्हन् - सन्दर्हन्ती / संदर्हन्ती
क्यप्
सन्दृह्यः / संदृह्यः - सन्दृह्या / संदृह्या
घञ्
सन्दर्हः / संदर्हः
सन्दृहः / संदृहः - सन्दृहा / संदृहा
क्तिन्
सन्दृग्धिः / संदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः