कृदन्तरूपाणि - अभि + दृह् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदर्हणम्
अनीयर्
अभिदर्हणीयः - अभिदर्हणीया
ण्वुल्
अभिदर्हकः - अभिदर्हिका
तुमुँन्
अभिदर्हितुम्
तव्य
अभिदर्हितव्यः - अभिदर्हितव्या
तृच्
अभिदर्हिता - अभिदर्हित्री
ल्यप्
अभिदृह्य
क्तवतुँ
अभिदृहितवान् - अभिदृहितवती
क्त
अभिदृढः / अभिदृहितः - अभिदृढा / अभिदृहिता
शतृँ
अभिदर्हन् - अभिदर्हन्ती
क्यप्
अभिदृह्यः - अभिदृह्या
घञ्
अभिदर्हः
अभिदृहः - अभिदृहा
क्तिन्
अभिदृग्धिः


सनादि प्रत्ययाः

उपसर्गाः