कृदन्तरूपाणि - सु + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्वक्षणम्
अनीयर्
सुत्वक्षणीयः - सुत्वक्षणीया
ण्वुल्
सुत्वक्षकः - सुत्वक्षिका
तुमुँन्
सुत्वक्षितुम् / सुत्वष्टुम्
तव्य
सुत्वक्षितव्यः / सुत्वष्टव्यः - सुत्वक्षितव्या / सुत्वष्टव्या
तृच्
सुत्वक्षिता / सुत्वष्टा - सुत्वक्षित्री / सुत्वष्ट्री
ल्यप्
सुत्वक्ष्य
क्तवतुँ
सुत्वष्टवान् - सुत्वष्टवती
क्त
सुत्वष्टः - सुत्वष्टा
शतृँ
सुत्वक्षन् - सुत्वक्षन्ती
ण्यत्
सुत्वक्ष्यः - सुत्वक्ष्या
अच्
सुत्वक्षः - सुत्वक्षा
घञ्
सुत्वक्षः
सुत्वक्षा


सनादि प्रत्ययाः

उपसर्गाः