कृदन्तरूपाणि - अभि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्वक्षणम्
अनीयर्
अभित्वक्षणीयः - अभित्वक्षणीया
ण्वुल्
अभित्वक्षकः - अभित्वक्षिका
तुमुँन्
अभित्वक्षितुम् / अभित्वष्टुम्
तव्य
अभित्वक्षितव्यः / अभित्वष्टव्यः - अभित्वक्षितव्या / अभित्वष्टव्या
तृच्
अभित्वक्षिता / अभित्वष्टा - अभित्वक्षित्री / अभित्वष्ट्री
ल्यप्
अभित्वक्ष्य
क्तवतुँ
अभित्वष्टवान् - अभित्वष्टवती
क्त
अभित्वष्टः - अभित्वष्टा
शतृँ
अभित्वक्षन् - अभित्वक्षन्ती
ण्यत्
अभित्वक्ष्यः - अभित्वक्ष्या
अच्
अभित्वक्षः - अभित्वक्षा
घञ्
अभित्वक्षः
अभित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः