कृदन्तरूपाणि - उत् + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्त्वक्षणम्
अनीयर्
उत्त्वक्षणीयः - उत्त्वक्षणीया
ण्वुल्
उत्त्वक्षकः - उत्त्वक्षिका
तुमुँन्
उत्त्वक्षितुम् / उत्त्वष्टुम्
तव्य
उत्त्वक्षितव्यः / उत्त्वष्टव्यः - उत्त्वक्षितव्या / उत्त्वष्टव्या
तृच्
उत्त्वक्षिता / उत्त्वष्टा - उत्त्वक्षित्री / उत्त्वष्ट्री
ल्यप्
उत्त्वक्ष्य
क्तवतुँ
उत्त्वष्टवान् - उत्त्वष्टवती
क्त
उत्त्वष्टः - उत्त्वष्टा
शतृँ
उत्त्वक्षन् - उत्त्वक्षन्ती
ण्यत्
उत्त्वक्ष्यः - उत्त्वक्ष्या
अच्
उत्त्वक्षः - उत्त्वक्षा
घञ्
उत्त्वक्षः
उत्त्वक्षा


सनादि प्रत्ययाः

उपसर्गाः