कृदन्तरूपाणि - परि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्वक्षणम्
अनीयर्
परित्वक्षणीयः - परित्वक्षणीया
ण्वुल्
परित्वक्षकः - परित्वक्षिका
तुमुँन्
परित्वक्षितुम् / परित्वष्टुम्
तव्य
परित्वक्षितव्यः / परित्वष्टव्यः - परित्वक्षितव्या / परित्वष्टव्या
तृच्
परित्वक्षिता / परित्वष्टा - परित्वक्षित्री / परित्वष्ट्री
ल्यप्
परित्वक्ष्य
क्तवतुँ
परित्वष्टवान् - परित्वष्टवती
क्त
परित्वष्टः - परित्वष्टा
शतृँ
परित्वक्षन् - परित्वक्षन्ती
ण्यत्
परित्वक्ष्यः - परित्वक्ष्या
अच्
परित्वक्षः - परित्वक्षा
घञ्
परित्वक्षः
परित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः