कृदन्तरूपाणि - अव + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवत्वक्षणम्
अनीयर्
अवत्वक्षणीयः - अवत्वक्षणीया
ण्वुल्
अवत्वक्षकः - अवत्वक्षिका
तुमुँन्
अवत्वक्षितुम् / अवत्वष्टुम्
तव्य
अवत्वक्षितव्यः / अवत्वष्टव्यः - अवत्वक्षितव्या / अवत्वष्टव्या
तृच्
अवत्वक्षिता / अवत्वष्टा - अवत्वक्षित्री / अवत्वष्ट्री
ल्यप्
अवत्वक्ष्य
क्तवतुँ
अवत्वष्टवान् - अवत्वष्टवती
क्त
अवत्वष्टः - अवत्वष्टा
शतृँ
अवत्वक्षन् - अवत्वक्षन्ती
ण्यत्
अवत्वक्ष्यः - अवत्वक्ष्या
अच्
अवत्वक्षः - अवत्वक्षा
घञ्
अवत्वक्षः
अवत्वक्षा


सनादि प्रत्ययाः

उपसर्गाः