कृदन्तरूपाणि - प्रति + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्वक्षणम्
अनीयर्
प्रतित्वक्षणीयः - प्रतित्वक्षणीया
ण्वुल्
प्रतित्वक्षकः - प्रतित्वक्षिका
तुमुँन्
प्रतित्वक्षितुम् / प्रतित्वष्टुम्
तव्य
प्रतित्वक्षितव्यः / प्रतित्वष्टव्यः - प्रतित्वक्षितव्या / प्रतित्वष्टव्या
तृच्
प्रतित्वक्षिता / प्रतित्वष्टा - प्रतित्वक्षित्री / प्रतित्वष्ट्री
ल्यप्
प्रतित्वक्ष्य
क्तवतुँ
प्रतित्वष्टवान् - प्रतित्वष्टवती
क्त
प्रतित्वष्टः - प्रतित्वष्टा
शतृँ
प्रतित्वक्षन् - प्रतित्वक्षन्ती
ण्यत्
प्रतित्वक्ष्यः - प्रतित्वक्ष्या
अच्
प्रतित्वक्षः - प्रतित्वक्षा
घञ्
प्रतित्वक्षः
प्रतित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः