कृदन्तरूपाणि - दुर् + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्त्वक्षणम्
अनीयर्
दुस्त्वक्षणीयः - दुस्त्वक्षणीया
ण्वुल्
दुस्त्वक्षकः - दुस्त्वक्षिका
तुमुँन्
दुस्त्वक्षितुम् / दुस्त्वष्टुम्
तव्य
दुस्त्वक्षितव्यः / दुस्त्वष्टव्यः - दुस्त्वक्षितव्या / दुस्त्वष्टव्या
तृच्
दुस्त्वक्षिता / दुस्त्वष्टा - दुस्त्वक्षित्री / दुस्त्वष्ट्री
ल्यप्
दुस्त्वक्ष्य
क्तवतुँ
दुस्त्वष्टवान् - दुस्त्वष्टवती
क्त
दुस्त्वष्टः - दुस्त्वष्टा
शतृँ
दुस्त्वक्षन् - दुस्त्वक्षन्ती
ण्यत्
दुस्त्वक्ष्यः - दुस्त्वक्ष्या
अच्
दुस्त्वक्षः - दुस्त्वक्षा
घञ्
दुस्त्वक्षः
दुस्त्वक्षा


सनादि प्रत्ययाः

उपसर्गाः