कृदन्तरूपाणि - अप + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपत्वक्षणम्
अनीयर्
अपत्वक्षणीयः - अपत्वक्षणीया
ण्वुल्
अपत्वक्षकः - अपत्वक्षिका
तुमुँन्
अपत्वक्षितुम् / अपत्वष्टुम्
तव्य
अपत्वक्षितव्यः / अपत्वष्टव्यः - अपत्वक्षितव्या / अपत्वष्टव्या
तृच्
अपत्वक्षिता / अपत्वष्टा - अपत्वक्षित्री / अपत्वष्ट्री
ल्यप्
अपत्वक्ष्य
क्तवतुँ
अपत्वष्टवान् - अपत्वष्टवती
क्त
अपत्वष्टः - अपत्वष्टा
शतृँ
अपत्वक्षन् - अपत्वक्षन्ती
ण्यत्
अपत्वक्ष्यः - अपत्वक्ष्या
अच्
अपत्वक्षः - अपत्वक्षा
घञ्
अपत्वक्षः
अपत्वक्षा


सनादि प्रत्ययाः

उपसर्गाः