कृदन्तरूपाणि - वि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्वक्षणम्
अनीयर्
वित्वक्षणीयः - वित्वक्षणीया
ण्वुल्
वित्वक्षकः - वित्वक्षिका
तुमुँन्
वित्वक्षितुम् / वित्वष्टुम्
तव्य
वित्वक्षितव्यः / वित्वष्टव्यः - वित्वक्षितव्या / वित्वष्टव्या
तृच्
वित्वक्षिता / वित्वष्टा - वित्वक्षित्री / वित्वष्ट्री
ल्यप्
वित्वक्ष्य
क्तवतुँ
वित्वष्टवान् - वित्वष्टवती
क्त
वित्वष्टः - वित्वष्टा
शतृँ
वित्वक्षन् - वित्वक्षन्ती
ण्यत्
वित्वक्ष्यः - वित्वक्ष्या
अच्
वित्वक्षः - वित्वक्षा
घञ्
वित्वक्षः
वित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः