कृदन्तरूपाणि - निर् + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्वक्षणम्
अनीयर्
निस्त्वक्षणीयः - निस्त्वक्षणीया
ण्वुल्
निस्त्वक्षकः - निस्त्वक्षिका
तुमुँन्
निस्त्वक्षितुम् / निस्त्वष्टुम्
तव्य
निस्त्वक्षितव्यः / निस्त्वष्टव्यः - निस्त्वक्षितव्या / निस्त्वष्टव्या
तृच्
निस्त्वक्षिता / निस्त्वष्टा - निस्त्वक्षित्री / निस्त्वष्ट्री
ल्यप्
निस्त्वक्ष्य
क्तवतुँ
निस्त्वष्टवान् - निस्त्वष्टवती
क्त
निस्त्वष्टः - निस्त्वष्टा
शतृँ
निस्त्वक्षन् - निस्त्वक्षन्ती
ण्यत्
निस्त्वक्ष्यः - निस्त्वक्ष्या
अच्
निस्त्वक्षः - निस्त्वक्षा
घञ्
निस्त्वक्षः
निस्त्वक्षा


सनादि प्रत्ययाः

उपसर्गाः