कृदन्तरूपाणि - अपि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपित्वक्षणम्
अनीयर्
अपित्वक्षणीयः - अपित्वक्षणीया
ण्वुल्
अपित्वक्षकः - अपित्वक्षिका
तुमुँन्
अपित्वक्षितुम् / अपित्वष्टुम्
तव्य
अपित्वक्षितव्यः / अपित्वष्टव्यः - अपित्वक्षितव्या / अपित्वष्टव्या
तृच्
अपित्वक्षिता / अपित्वष्टा - अपित्वक्षित्री / अपित्वष्ट्री
ल्यप्
अपित्वक्ष्य
क्तवतुँ
अपित्वष्टवान् - अपित्वष्टवती
क्त
अपित्वष्टः - अपित्वष्टा
शतृँ
अपित्वक्षन् - अपित्वक्षन्ती
ण्यत्
अपित्वक्ष्यः - अपित्वक्ष्या
अच्
अपित्वक्षः - अपित्वक्षा
घञ्
अपित्वक्षः
अपित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः