कृदन्तरूपाणि - नि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्वक्षणम्
अनीयर्
नित्वक्षणीयः - नित्वक्षणीया
ण्वुल्
नित्वक्षकः - नित्वक्षिका
तुमुँन्
नित्वक्षितुम् / नित्वष्टुम्
तव्य
नित्वक्षितव्यः / नित्वष्टव्यः - नित्वक्षितव्या / नित्वष्टव्या
तृच्
नित्वक्षिता / नित्वष्टा - नित्वक्षित्री / नित्वष्ट्री
ल्यप्
नित्वक्ष्य
क्तवतुँ
नित्वष्टवान् - नित्वष्टवती
क्त
नित्वष्टः - नित्वष्टा
शतृँ
नित्वक्षन् - नित्वक्षन्ती
ण्यत्
नित्वक्ष्यः - नित्वक्ष्या
अच्
नित्वक्षः - नित्वक्षा
घञ्
नित्वक्षः
नित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः