कृदन्तरूपाणि - अधि + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधित्वक्षणम्
अनीयर्
अधित्वक्षणीयः - अधित्वक्षणीया
ण्वुल्
अधित्वक्षकः - अधित्वक्षिका
तुमुँन्
अधित्वक्षितुम् / अधित्वष्टुम्
तव्य
अधित्वक्षितव्यः / अधित्वष्टव्यः - अधित्वक्षितव्या / अधित्वष्टव्या
तृच्
अधित्वक्षिता / अधित्वष्टा - अधित्वक्षित्री / अधित्वष्ट्री
ल्यप्
अधित्वक्ष्य
क्तवतुँ
अधित्वष्टवान् - अधित्वष्टवती
क्त
अधित्वष्टः - अधित्वष्टा
शतृँ
अधित्वक्षन् - अधित्वक्षन्ती
ण्यत्
अधित्वक्ष्यः - अधित्वक्ष्या
अच्
अधित्वक्षः - अधित्वक्षा
घञ्
अधित्वक्षः
अधित्वक्षा


सनादि प्रत्ययाः

उपसर्गाः