कृदन्तरूपाणि - आङ् + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आत्वक्षणम्
अनीयर्
आत्वक्षणीयः - आत्वक्षणीया
ण्वुल्
आत्वक्षकः - आत्वक्षिका
तुमुँन्
आत्वक्षितुम् / आत्वष्टुम्
तव्य
आत्वक्षितव्यः / आत्वष्टव्यः - आत्वक्षितव्या / आत्वष्टव्या
तृच्
आत्वक्षिता / आत्वष्टा - आत्वक्षित्री / आत्वष्ट्री
ल्यप्
आत्वक्ष्य
क्तवतुँ
आत्वष्टवान् - आत्वष्टवती
क्त
आत्वष्टः - आत्वष्टा
शतृँ
आत्वक्षन् - आत्वक्षन्ती
ण्यत्
आत्वक्ष्यः - आत्वक्ष्या
अच्
आत्वक्षः - आत्वक्षा
घञ्
आत्वक्षः
आत्वक्षा


सनादि प्रत्ययाः

उपसर्गाः