कृदन्तरूपाणि - परा + त्वक्ष् - त्वक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्वक्षणम्
अनीयर्
परात्वक्षणीयः - परात्वक्षणीया
ण्वुल्
परात्वक्षकः - परात्वक्षिका
तुमुँन्
परात्वक्षितुम् / परात्वष्टुम्
तव्य
परात्वक्षितव्यः / परात्वष्टव्यः - परात्वक्षितव्या / परात्वष्टव्या
तृच्
परात्वक्षिता / परात्वष्टा - परात्वक्षित्री / परात्वष्ट्री
ल्यप्
परात्वक्ष्य
क्तवतुँ
परात्वष्टवान् - परात्वष्टवती
क्त
परात्वष्टः - परात्वष्टा
शतृँ
परात्वक्षन् - परात्वक्षन्ती
ण्यत्
परात्वक्ष्यः - परात्वक्ष्या
अच्
परात्वक्षः - परात्वक्षा
घञ्
परात्वक्षः
परात्वक्षा


सनादि प्रत्ययाः

उपसर्गाः