कृदन्तरूपाणि - सु + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचहनम्
अनीयर्
सुचहनीयः - सुचहनीया
ण्वुल्
सुचाहकः - सुचाहिका
तुमुँन्
सुचहितुम्
तव्य
सुचहितव्यः - सुचहितव्या
तृच्
सुचहिता - सुचहित्री
ल्यप्
सुचह्य
क्तवतुँ
सुचहितवान् - सुचहितवती
क्त
सुचहितः - सुचहिता
शतृँ
सुचहन् - सुचहन्ती
ण्यत्
सुचाह्यः - सुचाह्या
अच्
सुचहः - सुचहा
घञ्
सुचाहः
क्तिन्
सुचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः