कृदन्तरूपाणि - अव + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचहनम्
अनीयर्
अवचहनीयः - अवचहनीया
ण्वुल्
अवचाहकः - अवचाहिका
तुमुँन्
अवचहितुम्
तव्य
अवचहितव्यः - अवचहितव्या
तृच्
अवचहिता - अवचहित्री
ल्यप्
अवचह्य
क्तवतुँ
अवचहितवान् - अवचहितवती
क्त
अवचहितः - अवचहिता
शतृँ
अवचहन् - अवचहन्ती
ण्यत्
अवचाह्यः - अवचाह्या
अच्
अवचहः - अवचहा
घञ्
अवचाहः
क्तिन्
अवचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः