कृदन्तरूपाणि - अभि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचहनम्
अनीयर्
अभिचहनीयः - अभिचहनीया
ण्वुल्
अभिचाहकः - अभिचाहिका
तुमुँन्
अभिचहितुम्
तव्य
अभिचहितव्यः - अभिचहितव्या
तृच्
अभिचहिता - अभिचहित्री
ल्यप्
अभिचह्य
क्तवतुँ
अभिचहितवान् - अभिचहितवती
क्त
अभिचहितः - अभिचहिता
शतृँ
अभिचहन् - अभिचहन्ती
ण्यत्
अभिचाह्यः - अभिचाह्या
अच्
अभिचहः - अभिचहा
घञ्
अभिचाहः
क्तिन्
अभिचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः