कृदन्तरूपाणि - नि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचहनम्
अनीयर्
निचहनीयः - निचहनीया
ण्वुल्
निचाहकः - निचाहिका
तुमुँन्
निचहितुम्
तव्य
निचहितव्यः - निचहितव्या
तृच्
निचहिता - निचहित्री
ल्यप्
निचह्य
क्तवतुँ
निचहितवान् - निचहितवती
क्त
निचहितः - निचहिता
शतृँ
निचहन् - निचहन्ती
ण्यत्
निचाह्यः - निचाह्या
अच्
निचहः - निचहा
घञ्
निचाहः
क्तिन्
निचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः