कृदन्तरूपाणि - परि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचहनम्
अनीयर्
परिचहनीयः - परिचहनीया
ण्वुल्
परिचाहकः - परिचाहिका
तुमुँन्
परिचहितुम्
तव्य
परिचहितव्यः - परिचहितव्या
तृच्
परिचहिता - परिचहित्री
ल्यप्
परिचह्य
क्तवतुँ
परिचहितवान् - परिचहितवती
क्त
परिचहितः - परिचहिता
शतृँ
परिचहन् - परिचहन्ती
ण्यत्
परिचाह्यः - परिचाह्या
अच्
परिचहः - परिचहा
घञ्
परिचाहः
क्तिन्
परिचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः