कृदन्तरूपाणि - अधि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचहनम्
अनीयर्
अधिचहनीयः - अधिचहनीया
ण्वुल्
अधिचाहकः - अधिचाहिका
तुमुँन्
अधिचहितुम्
तव्य
अधिचहितव्यः - अधिचहितव्या
तृच्
अधिचहिता - अधिचहित्री
ल्यप्
अधिचह्य
क्तवतुँ
अधिचहितवान् - अधिचहितवती
क्त
अधिचहितः - अधिचहिता
शतृँ
अधिचहन् - अधिचहन्ती
ण्यत्
अधिचाह्यः - अधिचाह्या
अच्
अधिचहः - अधिचहा
घञ्
अधिचाहः
क्तिन्
अधिचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः