कृदन्तरूपाणि - प्र + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचहनम्
अनीयर्
प्रचहनीयः - प्रचहनीया
ण्वुल्
प्रचाहकः - प्रचाहिका
तुमुँन्
प्रचहितुम्
तव्य
प्रचहितव्यः - प्रचहितव्या
तृच्
प्रचहिता - प्रचहित्री
ल्यप्
प्रचह्य
क्तवतुँ
प्रचहितवान् - प्रचहितवती
क्त
प्रचहितः - प्रचहिता
शतृँ
प्रचहन् - प्रचहन्ती
ण्यत्
प्रचाह्यः - प्रचाह्या
अच्
प्रचहः - प्रचहा
घञ्
प्रचाहः
क्तिन्
प्रचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः