कृदन्तरूपाणि - वि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचहनम्
अनीयर्
विचहनीयः - विचहनीया
ण्वुल्
विचाहकः - विचाहिका
तुमुँन्
विचहितुम्
तव्य
विचहितव्यः - विचहितव्या
तृच्
विचहिता - विचहित्री
ल्यप्
विचह्य
क्तवतुँ
विचहितवान् - विचहितवती
क्त
विचहितः - विचहिता
शतृँ
विचहन् - विचहन्ती
ण्यत्
विचाह्यः - विचाह्या
अच्
विचहः - विचहा
घञ्
विचाहः
क्तिन्
विचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः