कृदन्तरूपाणि - अपि + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचहनम्
अनीयर्
अपिचहनीयः - अपिचहनीया
ण्वुल्
अपिचाहकः - अपिचाहिका
तुमुँन्
अपिचहितुम्
तव्य
अपिचहितव्यः - अपिचहितव्या
तृच्
अपिचहिता - अपिचहित्री
ल्यप्
अपिचह्य
क्तवतुँ
अपिचहितवान् - अपिचहितवती
क्त
अपिचहितः - अपिचहिता
शतृँ
अपिचहन् - अपिचहन्ती
ण्यत्
अपिचाह्यः - अपिचाह्या
अच्
अपिचहः - अपिचहा
घञ्
अपिचाहः
क्तिन्
अपिचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः