कृदन्तरूपाणि - निर् + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चहनम्
अनीयर्
निश्चहनीयः - निश्चहनीया
ण्वुल्
निश्चाहकः - निश्चाहिका
तुमुँन्
निश्चहितुम्
तव्य
निश्चहितव्यः - निश्चहितव्या
तृच्
निश्चहिता - निश्चहित्री
ल्यप्
निश्चह्य
क्तवतुँ
निश्चहितवान् - निश्चहितवती
क्त
निश्चहितः - निश्चहिता
शतृँ
निश्चहन् - निश्चहन्ती
ण्यत्
निश्चाह्यः - निश्चाह्या
अच्
निश्चहः - निश्चहा
घञ्
निश्चाहः
क्तिन्
निश्चाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः