कृदन्तरूपाणि - सम् + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चहनम् / संचहनम्
अनीयर्
सञ्चहनीयः / संचहनीयः - सञ्चहनीया / संचहनीया
ण्वुल्
सञ्चाहकः / संचाहकः - सञ्चाहिका / संचाहिका
तुमुँन्
सञ्चहितुम् / संचहितुम्
तव्य
सञ्चहितव्यः / संचहितव्यः - सञ्चहितव्या / संचहितव्या
तृच्
सञ्चहिता / संचहिता - सञ्चहित्री / संचहित्री
ल्यप्
सञ्चह्य / संचह्य
क्तवतुँ
सञ्चहितवान् / संचहितवान् - सञ्चहितवती / संचहितवती
क्त
सञ्चहितः / संचहितः - सञ्चहिता / संचहिता
शतृँ
सञ्चहन् / संचहन् - सञ्चहन्ती / संचहन्ती
ण्यत्
सञ्चाह्यः / संचाह्यः - सञ्चाह्या / संचाह्या
अच्
सञ्चहः / संचहः - सञ्चहा - संचहा
घञ्
सञ्चाहः / संचाहः
क्तिन्
सञ्चाढिः / संचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः