कृदन्तरूपाणि - दुस् + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चहनम्
अनीयर्
दुश्चहनीयः - दुश्चहनीया
ण्वुल्
दुश्चाहकः - दुश्चाहिका
तुमुँन्
दुश्चहितुम्
तव्य
दुश्चहितव्यः - दुश्चहितव्या
तृच्
दुश्चहिता - दुश्चहित्री
ल्यप्
दुश्चह्य
क्तवतुँ
दुश्चहितवान् - दुश्चहितवती
क्त
दुश्चहितः - दुश्चहिता
शतृँ
दुश्चहन् - दुश्चहन्ती
ण्यत्
दुश्चाह्यः - दुश्चाह्या
अच्
दुश्चहः - दुश्चहा
घञ्
दुश्चाहः
क्तिन्
दुश्चाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः