कृदन्तरूपाणि - अप + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचहनम्
अनीयर्
अपचहनीयः - अपचहनीया
ण्वुल्
अपचाहकः - अपचाहिका
तुमुँन्
अपचहितुम्
तव्य
अपचहितव्यः - अपचहितव्या
तृच्
अपचहिता - अपचहित्री
ल्यप्
अपचह्य
क्तवतुँ
अपचहितवान् - अपचहितवती
क्त
अपचहितः - अपचहिता
शतृँ
अपचहन् - अपचहन्ती
ण्यत्
अपचाह्यः - अपचाह्या
अच्
अपचहः - अपचहा
घञ्
अपचाहः
क्तिन्
अपचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः